सौष्ठव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौष्ठवम्, क्ली, (सुष्ठु भावः । सुष्ठु + “प्राणभृज्जाति- वयोवचनोद्गात्रादिभ्योऽञ् ।” ५ । १ । १२९ । इत्यञ् ।) आतिशय्यम् । (यथा, महाभारते । १ । १३४ । १४ । “तुलेष्वस्त्रप्रयोगेषु लाघवे सौष्ठवेषु च । सर्व्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्ज्जुनः ॥”) प्रशंसनत्वम् । इति सुष्ठुशब्दार्थदर्शनात् ॥ (यथा हरिवंशे । ४० । ३४ । “आयुःक्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥”) नाटकाङ्गविशषः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौष्ठव¦ न॰ सुष्ठ भद्रं तभ्य भावः अण् न टिनापः। आति-शप्ये
“स सौष्ठवौदार्य्यविशेषशालिनीम्” सिरा॰। [Page5340-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौष्ठव¦ n. (-वं)
1. Excess, exceedingness, much.
2. Excellence.
3. A part of a drama.
4. Lightness, fleetness, suppleness.
5. Cleverness. E. सुष्ठु excellent, &c., and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौष्ठवम् [sauṣṭhavam], [सुष्ठु भद्रं तस्य भावः अण्]

Excellence, goodness, beauty, elegance, superior beauty; सर्वाङ्गसौष्ठवाभिव्यक्तये विरलनेपथ्ययोः पात्रयोः प्रवेशो$स्तु M.1; शरीरमसौष्ठवम् Māl.1.17 'not in good trim'; Ki.1.3.

Extreme skilfulness, cleverness; स सायकान् साध्वसविप्लुतानां क्षिपन् परेषामतिसौष्ठवेन Ki.17.21.

Excess.

Suppleness, lightness.

A particular position of the body (as in dancing).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौष्ठव n. (fr. सु-ष्ठु)excellence , superior goodness or beauty , extreme skilfulness , cleverness MBh. Ka1v. etc.

सौष्ठव n. a partic. position of the body (also in dancing ; often with लाघव) ib. Sam2gi1t.

सौष्ठव n. self-confidence L.

सौष्ठव n. a partic. division of dramatic composition W.

"https://sa.wiktionary.org/w/index.php?title=सौष्ठव&oldid=250497" इत्यस्माद् प्रतिप्राप्तम्