सौहृद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौहृदम्, क्ली, (सुहृदः कर्म्म भावो वा । सुहृत् + अण् ।) सख्यम् । सौहार्द्दम् । इति हेमचन्द्रः ॥ तस्य प्राशस्त्यं यथा, -- “तद्भुज्यते यद्द्विजभुक्तशषं स बुद्धिमान् यो न करोति पापम् । तत् सौहृदं यत् क्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्म्मः ॥” इति गारुडे ११५ अध्यायः ॥ स्कद, द ङ आप्लवे । उद्धृतौ । उत्प्लुत्य गत्याम् इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०- सक० च-सेट् ।) आद्यस्वरी । इ, स्कन्द्यते । ङ, स्कन्दते चिस्कन्दिषते । पञ्चभस्वरीति धातु- प्रदीपरामौ । स्कन्दते स्कुन्दते चापि षडाप्लवन- वाचिनः । इति भट्टमल्लोऽपि । चुस्कुन्दिषते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौहृद¦ न॰ सुहृदो भावः अण्। मित्रत्वे वन्धुतायाम् हेम॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौहृद¦ n. (-दं) Friendship. E. सुहृद a friend, अण् aff.; also from सुहृदय,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौहृद mfn. relating to or coming from a friend R.

सौहृद m. a friend Pan5cat.

सौहृद m. pl. N. of a people MBh.

सौहृद n. ( ifc. f( आ). )affection , friendship for or with( loc. or सहor comp. ) MBh. R. etc.

सौहृद n. liking for , fondness of( comp. ) Ja1takam.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAUHṚDA : An ancient country in South India, famous in the Purāṇas. (Mahābhārata, Bhīṣma Parva, Chapter 9, Verse 59).


_______________________________
*4th word in right half of page 710 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सौहृद&oldid=505820" इत्यस्माद् प्रतिप्राप्तम्