स्कन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्द, इर् और शोषणे । गत्याम् । इति कविकल्प- द्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।) इर्, अस्कदत् । अस्कांत्सीत् । औ, स्कन्ता चस्कन्द । इति दुर्गादासः ॥

स्कन्द, त क समाहृतौ । इति कविकल्पद्रुमः ॥ (अनन्तचुरा०-पर०-सक०-सेट् ।) दस्त्यवर्ग- तृतोयोपधोऽयम् । तच्चतुर्थोपध इति केचित् । स्कन्दयति स्कन्दापयति अचस्कन्दत् । इति दुर्गादासः ॥

स्कन्दः, पुं, (स्कन्दते उत्प्लुत्य गच्छति स्कन्दति शोषयति दैत्यान् वा । स्कन्द + अच् ।) कार्त्ति- केयः । इत्यमरः । १ । १ । ४२ ॥ तस्य उत्पत्तिषडा- ननपञ्चनामचतुर्म्मर्त्त्यभिषेकगणवाहनास्त्रादि यथा, -- नदीतटम् । पण्डितः । इति केचित् ॥ बालकस्य ग्रहविशेषः । (यथा, -- “स्कन्दो विशाखो मेषाख्यः श्वग्रहः पितृ- संज्ञितः । शकुनिः पूतना शीतपूतना दृष्टिपूतना ॥ मुखमण्डलिका तद्वद्रेवती शुष्करेवती । तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ॥ सामान्यं रूपमुत्त्रासजृम्भाभ्रूक्षेपदीनताः । फेनस्रावोर्द्ध्वदृष्टोष्ठदन्तदंशप्रजागराः ॥ रोदनं कूजनं स्तन्यविद्वे षस्वरवैकृतम् । नखैरकस्मात् परितः स्वधात्र्यङ्गविलेखनम् ॥ तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः । हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः ॥ दन्तखादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरः । वक्रवक्त्रे वमेल्लालां भृशमूर्द्धं निरीक्षते ॥ वसासृग्गन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः । चलितैकाक्षिगण्डभ्रूः संरक्तो भयलोचनः ॥ स्कन्दार्त्तस्तेन वैकल्यं मरणं वा भवेद्ध्रुवम् ॥” इत्युत्तरस्थाने तृतीयेऽध्याये वाभटेनोक्तम् ॥) तस्य चिकित्सा बालग्रहशब्दे द्रष्टव्या ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्द पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।39।2।2

कार्तिकेयो महासेनः शरजन्मा षडाननः। पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्द¦ समाहारे अद॰ च॰ उभ॰ सक॰ सेट्। स्कन्दयति ते अचस्कन्दत त।

स्कन्द¦ गतौ शोषणे च भ्वा॰ पर॰ नक॰ अनिट्। स्कन्दतिइरित् अस्कदत अस्कान्त्सीत् चस्कन्द। आ + आक्रमणे

स्कन्द¦ पु॰ स्कन्दते उत्प्लुत्य गच्छति अच्। कार्त्तिकेये अमरःअग्निकुमारशब्दे

५४ पृ॰ तस्योत्पत्तिरुक्ता। स्कन्दग्रह-स्कन्दापस्मारौ ग्रहशब्दे

२७

४५ पृ॰ सुश्रुतोक्तौ दर्शितौ।

२ नृपतौ जटा॰

३ देहे त्रिका॰

४ पारेदे रजनि॰

५ बाल-ग्रहभेदे सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्द¦ m. (-न्दः)
1. SKANDA, or KA4RTIKE4YA, the son of S4IVA, and military deity of the Hindus.
2. A king, a prince.
3. The body.
4. The bank of a river.
5. A clever or learned man. E. स्कन्द् to go, (to fly before whom; the enemies of the gods,) and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्दः [skandḥ], [स्कन्द्-अच्]

Leaping.

Quicksilver.

N. of Kārtikeya; सेनानीनामहं स्कन्दः Bg.1.24; R.2. 36;7.1; Me.45.

N. of Śiva.

The body.

A king.

The bank of a river.

A clever man.

A kind of disease common to children.

Effusion, spilling.

Perishing, destruction. -Comp. -अंशकः quicksilver. -जननी N. of Parvatī. -जित् N. of Viṣṇu.-पुत्रः a son of Skanda (euphemistic term for a thief); प्रथममेतत् स्कन्दपुत्राणां सिद्धिलक्षणम् Mk.3.12/13. -पुराणम् one of the 18 Purāṇas. -मातृ f. N. of Durgā.

षष्ठी a festival in honour of Kārtikeya on the sixth day of Chaitra.

The 6th day of the light half of the कार्तिक month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्द m. anything which jumps or hops (in तृण-स्कन्द, " grasshopper " , N. of a man) RV.

स्कन्द m. spurting , effusing , effusion , spilling , shedding(See. अand घ्रण-स्क्)

स्कन्द m. perishing , destruction Gi1t.

स्कन्द m. quick-silver L.

स्कन्द m. " Attacker " , N. of कार्त्तिकेय(See. , son of शिवor of अग्नि; he is called god of war as leader of शिव's hosts against the enemies of the gods Page1256,2 ; he is also leader of the demons of illness that attack children [See. -ग्रह] , also god of burglars and thieves ; See. -पुत्रand IW. 427 n. 1 ) MaitrS. MBh. etc.

स्कन्द m. N. of शिवMBh.

स्कन्द m. a king prince L.

स्कन्द m. a clever or learned man(See. स्कन्ध) L.

स्कन्द m. the body L.

स्कन्द m. the जा-दि( pl. Sam2ska1rak. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Agni and कृत्तिकस्; father of निशा- kha and others; फलकम्:F1:  भा. VI. 6. १४; Vi. I. 8. ११.फलकम्:/F the presiding deity for the अन्गारकग्रह; फलकम्:F2:  M. ९३. १३; Br. II. ७४. ४८; २६. ३३.फलकम्:/F in the Tripuram battle; फलकम्:F3:  M. १३८. २४: १८१. ३२.फलकम्:/F spoke in praise of Benares; फलकम्:F4:  Ib. १८२. 1; १८४. ७४.फलकम्:/F in praise of; फलकम्:F5:  Ib. १८५. 2-4; १९२. 6.फलकम्:/F a commander of gods; फलकम्:F6:  Ib. २३०. 7; २६६. ४५.फलकम्:/F ety. फलकम्:F7:  Ib. १५९. 1-3.फलकम्:/F also known कुमार, कार्ति- keya; फलकम्:F8:  Br. III. १०. ४३ and ५१; ३२. ५४, ५९, IV. १४. 8; ३०. १०५.फलकम्:/F Lord of नैऋऋतस्. फलकम्:F9:  Ib. III. ४१. १७ and ५२; ५९. १४.फलकम्:/F [page३-711+ २२]
(II)--a son of पशुपति and स्वाहा. Br. II. १०. ८१; वा. २७. ५३.
(III)--a son of आयु. Br. III. 3. २४.
(IV)--(पार्वतीय) a sage of the Rohita epoch. Br. IV. 1. ६२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SKANDA : Subrahmaṇya. (For further details see under Subrahmaṇya).


_______________________________
*4th word in right half of page 732 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्कन्द&oldid=440864" इत्यस्माद् प्रतिप्राप्तम्