स्कन्धावार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्धावारः, पुं, (स्कन्धेनसैन्यसमूहेन व्यूहेन नृप- तिना वा आव्रियते इति । आ + वृ + घञ् ।) सैन्यस्थितिः । (यथा, रामायणे । ६ । ४२ । २२ । “एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥”) राजधानी । इति हेमचन्द्रः ॥ (यथा, महा- भारते । १ । १८५ । ६ । “ते तु दृष्ट्वा परं तच्च स्कन्धावारञ्च पाण्डवाः । कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥”) कटकः । इति भूरिप्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्धावार¦ पु॰ स्कन्धार्थमावारः आ + वृ--घञ्। युद्धार्थ-सुद्युक्तर्सन्यानां

१ स्थापने

२ तदाधारे कटक च

३ राजधान्यांशब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्धावार¦ m. (-रः)
1. An army, or a division of it attached to the person of the king.
2. A royal capital.
3. A camp. E. स्कन्ध a king or an army, and आङ् before वृ to screen or guard, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्धावार/ स्कन्धा m. the king's camp or headquarters , royal residence MBh. R. Ka1m. etc.

स्कन्धावार/ स्कन्धा m. an army L.

"https://sa.wiktionary.org/w/index.php?title=स्कन्धावार&oldid=250892" इत्यस्माद् प्रतिप्राप्तम्