स्कम्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कम्भ¦ m. (-म्भः)
1. Support, prop.
2. The Supreme being.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कम्भः [skambhḥ], 1 Support, prop, stay.

Fulcrum.

The Supreme Being.

N. of the Vedic deity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कम्भ m. a prop , support , pillar , buttress , fulcrum , the Fulcrum of the Universe (personified in AV. x , 7 and x , 8 , and identified with ब्रह्मन्, the Supreme Being , as well as with पुरुष; See. Muir's Sanskrit Texts , v , 378 ) RV. AV.

स्कम्भ m. N. of a man g. कुञ्जा-दि.

"https://sa.wiktionary.org/w/index.php?title=स्कम्भ&oldid=250959" इत्यस्माद् प्रतिप्राप्तम्