स्कु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कु¦ ठद्धृतौ आप्लावने च क्र्या॰ स्वा॰ उ॰ सक॰ अनिट्। स्कु-नाति स्कुनोते स्कुनोति स्कुनुते। अस्कौषीत् अस्कोष्ट। चुसुकाव चुस्कवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कु¦ r. 9th and 5th cls. (स्कुनाति-स्कुनीते-स्कुनोति-स्कुनुते)
1. To go by leaps.
2. To cover.
3. To raise or lift.
4. To approach.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कु [sku], 5, 9 U. (स्कुनोति, स्कुनुते, स्कुनाति, स्कुनीते)

To go up by leaps, jump, bound.

To raise, lift.

To cover, overspread; अस्कुनाच्चैषुवृष्टिभिः Bk.17.82.

To approach. -With प्रति to cover; Bk.18.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कु cl.5.9. P. A1. ( Dha1tup. xxxi , 6 Pa1n2. 3-1 , 82 ) स्कुनोति, स्कुनुते; स्कुनाति, स्कुनीते(only -स्कुनोतिand -स्कौति[ S3Br. ]and अस्कुनात्[ Bhat2t2. ] , स्कुत्वा? [ A1pS3r. ]and -स्कावम्[ TS. ] ; See. आ-स्कुand निः-ष्कु[add.]) , to tear , pluck , pick , poke; to cover Bhat2t2. : Pass. स्कूयते, to be stirred (as fire) MaitrS. : Caus. स्कावयति( aor. अचुस्कवत्) Gr. : Desid. चुस्कूषति, तेib. : Intens. चोष्कूयते, to gather up , collect RV. ; चोस्कूयते, चोस्कोतिGr.

"https://sa.wiktionary.org/w/index.php?title=स्कु&oldid=251017" इत्यस्माद् प्रतिप्राप्तम्