स्कुम्भ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कुम्भ् (उ) स्कुम्भु¦ r. 5th and 9th cls. (स्कुभ्नोति-स्कुभ्राति)
1. To stop or hinder.
2. To be dull or insensible.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कुम्भ् [skumbh], 5, 9 P. (स्कुभ्ना-भ्नो-ति) To stop, hinder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कुम्भ् (in native lists written स्कुन्भ्; connected with स्कम्भ्) cl.5.9. P. ( Dha1tup. xxxi , 8 Pa1n2. 3-1 , 82 ) स्कुभ्नोति, स्कुभ्नोति( स्कुप्त्वाind.p. [prob. w.r. for स्कुत्वाA1pS3r. ]) , to hold , stop , hinder( रोधने).

"https://sa.wiktionary.org/w/index.php?title=स्कुम्भ्&oldid=251030" इत्यस्माद् प्रतिप्राप्तम्