स्खद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खद्¦ r. 1st cl. (स्खदते)
1. To defeat, to discomfit.
2. To cut.
3. To make firm.
4. To destroy, to hurt or kill.
5. To fatigue, to exhaust.
6. To eat, to taste.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खद् [skhad], 1 Ā. (स्खदते)

To cut, cut or tear to pieces.

To destroy.

To hurt, injure, kill.

To rout, defeat completely.

To fatigue, exhaust, trouble.

To make or be firm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खद् cl.1 A1. स्खदते( pf. चस्खदे; fut. स्खदिताetc. ) Dha1tup. xix , 6 : Caus. स्खादयतिDha1tup. xix , 72 Vop. xviii , 24.

"https://sa.wiktionary.org/w/index.php?title=स्खद्&oldid=251063" इत्यस्माद् प्रतिप्राप्तम्