स्खलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खलनम्, क्ली, (स्खल + ल्युट् ।) पतनम् । तत्- पर्य्यायः । रिङ्गणम् २ । इत्यमरः । १ । ७ । ३६ ॥ रिङ्खणम् ३ । इति हेमचन्द्रः ॥ (यथा, सुश्रुते । ४ । २४ । “श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते । सत्त्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्यविवर्द्धनम् ॥” अभिघातः । इति मल्लिनाथः ॥ यथा, माघे । ९ । ५२ । “निजपाणिपल्लवतलस्खलना- दभिनासिकाविवरमुत्पतितैः । अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्य कमलश्वसनैः ॥” उच्चारणम् । यथा, साहित्यदर्पणे । ३ । २१९ । “उत्स्वप्नायितभोगाङ्कगोत्रस्खलनसम्भवा ॥” तथाच भागवते । ५ । ३ । १२ । “अथ कथञ्चित् स्खलनक्षुत्पतनजृम्भनदुरवस्था- नादिषु विवशानां नः स्मरणाय ज्वरमरण- दशायामपि सकलकश्मलनिरसनानि तव गुण- कृतनामधेयानि वचनगोचराणि भवन्तु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खलन नपुं।

धर्मादेश्चलनम्

समानार्थक:रिङ्खण,स्खलन

1।7।36।1।4

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे। स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खलन¦ न॰ स्खल--भावे ल्युट्।

१ चलने

२ पतने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खलन¦ n. (-नं)
1. Stumbling, slipping, tripping.
2. Stumbling or falling from virtue.
3. Tripping in speech, making a mistake or blunder in speech or pronunciation.
4. Knocking or falling together, shock, collision.
5. Striking or rubbing one thing against another.
6. Dropping, dripping. E. स्खल् to go, to drop, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खलनम् [skhalanam], [स्खल्-भावे ल्युट्]

Stumbling, slipping, tripping, falling down.

Tottering.

Deviating from the right course.

Blundering, error, mistake.

Failure, disappointment, unsuccessfulness.

Stammering, blundering in speech or pronunciation, faltering.

Trickling, dripping.

Dashing against, clashing, collision; स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः U.2. 2; Mv.5.4.

Mutual striking or rubbing together.

Discharge, emission (of semen); Kull. on Ms.5.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्खलन n. stumbling , tottering , tripping unsteady gait Sus3r. Ka1m. BhP.

स्खलन n. faltering , stammering (in वाक्-स्ख्) g. खण्ड्व्-आदि

स्खलन n. displacement (of a garment) Caurap.

स्खलन n. rubbing , friction , touch , contact , collision S3is3.

स्खलन n. discharge , emission (of semen) Kull. on Mn. v , 63

स्खलन n. falling into( comp. ) BhP.

स्खलन n. being deprived of( abl. ) MBh.

स्खलन n. mistake , blundering in( comp. ) Amar.

"https://sa.wiktionary.org/w/index.php?title=स्खलन&oldid=505824" इत्यस्माद् प्रतिप्राप्तम्