स्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन, त् क अभ्रशब्दे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-अक०-सेट् ।) स्तनयति मेघः । इति दुर्गादासः ॥

स्तन, मि शब्दे । इति कविकल्कद्रुमः ॥ (म्वा०- पर०-सक०-सेट् ।) मि स्तनयति स्तानयति । अतिस्तनत् । इति दुर्गादासः ॥

स्तनः, पुं, (स्तन्यते शब्द्यते कामुकैः स्तनयति कथयति वक्षःशोभामिति वा । स्तन शब्दे + घञ् ।) अवयवविशेषः । माइ इति चू~ची इति च भाषा ॥ तत्पर्य्यायः । कुचः २ । इत्यमरः । २ । ६ । ७७ ॥ कूचः ३ उरोजः ४ वक्षोजः ५ पयोधरः ६ वक्षोरुहः ७ उरसिजः ८ । तस्याग्रं चूचुकम् । इति शब्दरत्नावली । तस्य शुभ- लक्षणं यथा, गारुडे । ५६ । ९५ । “अरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ । कठिनावरोममुरो मृदुग्रीवा च कम्बुभा ॥” तस्य मनोहरत्वकारकौषधं यथा, तत्रैव । १९४ । ४ । “कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् । तल्लेपो युवतीनाञ्च कुर्य्यान्मनोहरं स्तनम् ॥” अधस्तनरोगस्य संप्राप्तिमाह । “सक्षीरौ वाप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियः रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्प्यते ॥” अदुग्धावपि स्तनौ प्रसूताया गर्भिण्याश्च स्त्रिया बोद्धव्यौ । यत आह सुश्रुतः “धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः । दोषाविसरणास्तासां न भवन्ति स्तनामयाः ॥” दोषाविसरणाः संवृतद्वारत्वेन दोषाणाम- विसरणमसञ्चारो यासु ताः । “तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः । स्वभावादेव विवृता जायन्ते सम्भवन्त्यतः ॥” * ॥ स्तनरोगाणामतिदेशेन लक्षणान्याह । “पञ्चानामपि तेषान्तु हित्वा शोणितविद्रधिम् । लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ॥” पञ्चानां वातपित्तकफसन्निपातागन्तुजानाम् । आगन्तुजस्तनरोगाभिघातेन शल्येन च बोद्धव्यः ॥ रक्तजस्यासम्भवः । स्वभावात् ॥ * ॥ अथ स्तनरोगस्य चिकित्सा । “शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्यात् यद्विद्रधावभिहितं बहुथा विधानम् । आमे विदाहिनि तथैव च तस्य पाके तस्याः स्तनौ सततमेव च निर्गृहीतौ ॥ पित्तघ्नानि तु शीताति द्रव्याण्यत्र प्रयोजयेत् । जलौकाभिर्हरेद्रक्तं न स्तनावुपनाहयेत् ॥” उपनाहयेत् स्वेदयेत् । “लेपो विशालामूलेन हन्ति पीडां स्तनो- त्थिताम् । निशाकनककल्काभ्यां लेपः प्रोक्तः स्तना- र्क्षिहा ॥” विशाला इन्द्रवारुणी । कनकस्य धत्तूरस्य पत्रं ग्राह्यम् । “लेपान्निहन्ति मूलं स्तनरोगं वन्ध्यकर्कोट्याः । निर्वाप्य तप्तलोहं सलिले तद्वा पिबेत्तत्र ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन पुं।

वक्षोजः

समानार्थक:स्तन,कुच

2।6।77।1।6

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन¦ मेघशब्दे अद॰ चु॰ उभ॰ सक॰ सेट्। स्तनयति तेअतस्तनत् त। बह्वच्कत्वान्न षोपदेशः।

स्तन¦ पु॰ स्तन--अच्। (माइ) स्त्रोणामङ्ग्रभेदे पयोधरे अमरः।
“अरोमशौ स्तनौ पोनौ घनावविषमौ शुभौ” स्तनयोःशुभलक्षणं गारुडे

३६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन¦ m. (-नः)
1. The female bosom or breast.
2. An udder or dug of any female animal. E. स्तन् to sound, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनः [stanḥ], [स्तन्-अच्]

The female breast; स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ Bh.3.2; (दरिद्राणां मनोरथाः) हृदयेष्वेव लीयन्ते विधवास्त्रीस्तनाविवं Pt.2.91.

The nipple of the breast.

The breast, udder, or dug of any female animal; अर्धपीतस्तनं मातुरामर्दक्लिष्टकेशरम् Ś.7.14. -Comp. -अंशुकम् a cloth covering the breasts or bosom, breastmantle. -अग्रः a nipple. -अङ्गरागः a paint or pigment smeared on the breasts of women.

अन्तरम् the heart.

the space between the breasts; (न) मृणालसूत्रं रचितं स्तनान्तरे Ś.6.17; R.1.62.

a mark on the breast (said to indicate future widowhood). -आभुज a. feeding with the udder (said of cows).

आभोगः fulness or expanding of the breasts.

the circumference or orb of the breast.

a man with large breasts like those of a woman. -आवरणम् a breast-cloth. -उपपीडम् pressing the breast. -कलशः a jar-like breast. -कुड्मलम् a woman's breast. -कोटिः the nipple of the breast.-ग्रहः the sucking or drawing of the breast. -चूचुकम् the nipple of the breast. -तटः, -टम् the slope or projection of the breast; cf. तट. -त्यागः weaning. -प, -पा, -पायक, -पायिन् a. sucking the breast, suckling.-पतनम् flaccidity of the breast. -पानम् sucking of the breast.

भरः the weight or heaviness of breasts; पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रताम् Ratn.1.1.

a man having breasts like those of a woman. -भवः a particular position in sexual union. -मध्यः a nipple. (-ध्यम्) the space between the breasts. -मुखम्, -वृन्तम्, -शिखा a nipple. -रोहितः, -तम् a particular part of the female breast. -वेपथुः the having of the breast; अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः &Sacute.1.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन m. (or n. g. अर्धर्चा-दिifc. आor ई; derivation doubtful , but prob. connected with स्तन्, from the hollow resonance of the human breast) , the female breast (either human or animal) , teat , dug , udder RV. etc.

स्तन m. the nipple (of the female or the male breast) Sus3r.

स्तन m. a kind of pin or peg on a vessel shaped like a teat S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन न.
उखा का दो से आठ की संख्या में उत्थान-सीमा (रास्ना) से बाहर की ओर उभरा हुआ स्त्री के स्तन के सदृश चिह्न, आप.श्रौ.सू. 12.7.11।

"https://sa.wiktionary.org/w/index.php?title=स्तन&oldid=505825" इत्यस्माद् प्रतिप्राप्तम्