स्तनप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनपः, पुं, स्तनं पिबतीति । पा + कः ।) अति- शिशुः । इति भरतः ॥ स्तनपानकर्त्तरि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनप¦ पुं स्त्री॰ स्तनं पिबति पा--क। अतिशिशौ बालके अमरः। स्त्रियां टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनप/ स्तन--प mf( आ)n. drinking or sucking the breast

स्तनप/ स्तन--प mf( आ)n. a suckling Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=स्तनप&oldid=251215" इत्यस्माद् प्रतिप्राप्तम्