स्तनाभोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनाभोगः, पुं, (स्तनयोराभोसः ।) स्तनभरः । इति त्रिकाण्डशेषः ॥ स्तनस्य परिपूर्णता च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनाभोग¦ पु॰

६ त॰। स्तंनस्य परिपूर्णतायाम् त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनाभोग¦ m. (-गः)
1. A man with a large bosom, or one like a female's.
2. The circumference or orb of the breast.
3. Fulness of the breast. E. स्तन a breast, and भोग who enjoys.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनाभोग/ स्तना m. fulness of the -brbreast Prab.

स्तनाभोग/ स्तना m. the curve or orb of the breast , a man with projecting -brbreast (like a woman's) W.

"https://sa.wiktionary.org/w/index.php?title=स्तनाभोग&oldid=508657" इत्यस्माद् प्रतिप्राप्तम्