स्तन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन्¦ r. 1st cl. (स्तनति) r. 10th cl. (-स्तनयति-ते)
1. To sound, to reverbarate.
2. To groan, to sigh, to breathe hard.
3. To thunder, to roar aloud. With नि,
1. To sigh.
2. To bewail.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन् [stan], 1 P., 1 U. (स्तनति, स्तनयति, स्तनित)

To sound, make a sound, resound, reverberate.

To groan, breathe hard, sigh.

To thunder, roar loudly; तस्तनुर्जज्वलुर्मम्लुर्जग्लुर्लुलुठिरे क्षाताः Bk.14.3. -With नि

to sound.

to sigh.

to mourn. -With वि to roar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन् ( cf. 2. तन्) cl.1 P. ( Dha1tup. xiii , 18 ) स्तनति(once in BhP. -स्तनसे; in RV. 3. sg. स्तन्and 2. Impv. स्तनिहि; pf. तस्तान, तस्तनुःGr. ; aor. अस्तानीत्AV. ; fut. स्तनिता, निष्यतिGr. ) , to resound , reverberate , roar , thunder RV. etc. ; to utter inarticulate sounds Va1s. : Caus. स्तनयति( aor. अतिष्टनत्) id. ( स्तनयति, " it thunders ") RV. etc. ; crackle (as fire) AitBr. : Desid. तिस्तनिषतिGr. : Intens. तंस्तन्यते, तंस्तन्तिib. (2. sg. Impv. तंस्तनीहिSee. अभि-ष्टन्). ([ cf. Gk. ? ; Slav. stenja ; Angl.Sax. stunian ; Germ. sto0hnen.])

"https://sa.wiktionary.org/w/index.php?title=स्तन्&oldid=251375" इत्यस्माद् प्रतिप्राप्तम्