स्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तर¦ mfn. (-रः-रा-रं) Who or what spreads, extends, &c. m. (-रः)
1. A layer, a stratum.
2. A bed. E. स्तृ to spread, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तर [stara], a. [स्तृ-स्तॄ-घञ्] Spreading, extending, covering.

रः Anything spread, a layer, stratum.

A bed, couch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तर स्तरण, स्तरिमन्etc. See. p. 1260 , col. 1.

स्तर m. (See. प्र-, वि-, स्व-स्तर)a layer , stratum Li1l.

"https://sa.wiktionary.org/w/index.php?title=स्तर&oldid=251771" इत्यस्माद् प्रतिप्राप्तम्