स्तरणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तरणी स्त्री.
(स्तीर्यतेऽनया, स्तॄ + ल्युट् + ङीप्) ‘बर्हिस्’ संज्ञक घास को फैलाते समय उच्चारित ‘आ घा ये अगिन्म् इन्धते-----’ इस ऋचा का नाम, आप.श्रौ.सू. 11.1०.17 (जो अन्यथा अध्वर्यु द्वारा उच्चारणीय ‘ऐन्द्रिया’ ऋचा के रूप में व्यवहृत होती है, यदि वह अर्थात् अध्वर्यु सदोमण्डप के पश्चिम की ओर जाता है), भा.श्रौ.सू. 12.6.18; बर्हिष् को बिछाना या छितराना, भा.श्रौ.सू. 12.6.8; द्रष्टव्य - ‘परिस्तरण’।

"https://sa.wiktionary.org/w/index.php?title=स्तरणी&oldid=481030" इत्यस्माद् प्रतिप्राप्तम्