स्तरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तरी, स्त्री, (स्तृणोति आच्छादयतीति । स्तृ + “अवितॄस्तृतन्द्रिभ्य ईः ।” उणा० ७ । १५८ । इति ईः ।) धूमः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तरी¦ स्त्री स्तृ--कर्मणि ई। धूमे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तरी¦ f. (-री)
1. Smoke, vapour.
2. A heifer.
3. A barren cow. E. स्तृ to cover, Una4di aff. ई |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तरी [starī], [स्तॄ कर्मणि ई]

Smoke, vapour.

A heifer.

A barren cow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तरी f. ( nom. ईस्acc. यम्; pl. यस्)a barren cow , heifer RV.

स्तरी f. (with रात्रि)a night passed in vain TS.

स्तरी f. smoke , vapour L. [ cf. Gk. ? ; Lat. sterilis ; Goth. staira ; Germ. ste0r , ste0ro ; Sta0rke.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Starī denotes a ‘barren cow’ in the Rigveda (i. 101, 3; 116, 22; 117, 20, etc.).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=स्तरी&oldid=475026" इत्यस्माद् प्रतिप्राप्तम्