सामग्री पर जाएँ

स्तिघ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तिघ् [stigh], 5 Ā. (स्तिघ्नुते)

To ascend.

To assail, attack.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तिघ् cl.5 P. स्तिघ्नोति( accord. to Dha1tup. xxvii , 18 A1. स्तिघ्नुते; Pot. स्तिघ्नुयात्inf. -स्तिघम्; Gr. also pf. तिष्टिगे; aor. अस्तेघिष्ट; fut. स्तेघिता, घिष्यते; inf. स्तेघितुम्) , to step , stride , step up , mount( esp. in अति-स्तिघ्, " to step over , overstep " , and in प्र-स्तिघ्, " to step up , rise up etc. ") MaitrS. : Desid. तिष्टिघिषति(in अति-तिष्टिघिषन्, " wishing to ascend ") ib. [ cf. Gk. ? ; Slav. stignati ; Goth. steigan ; Germ. sti7gan , steigen ; Eng. sty.]

"https://sa.wiktionary.org/w/index.php?title=स्तिघ्&oldid=251952" इत्यस्माद् प्रतिप्राप्तम्