स्तिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तिप् [stip], 1 Ā. (स्तेपते) To ooze, drop, drip.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तिप् (See. स्तेप्) cl.1 A1. स्तेपते, to ooze , drip , drop Dha1tup. x , 3.

"https://sa.wiktionary.org/w/index.php?title=स्तिप्&oldid=251958" इत्यस्माद् प्रतिप्राप्तम्