स्तिभि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तिभिः [stibhiḥ], 1 An obstacle, obstruction.

The ocean.

A cluster, bunch, clump.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तिभि m. a clump , bunch , tuft(See. स्तबक, स्तम्ब) Ka1tyS3r.

स्तिभि m. the sea Un2. iv , 121 Sch.

स्तिभि m. an obstacle , obstruction(See. स्तम्भ) L.

"https://sa.wiktionary.org/w/index.php?title=स्तिभि&oldid=251961" इत्यस्माद् प्रतिप्राप्तम्