सामग्री पर जाएँ

स्तीर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तीर्ण etc. See. p. 1260 , col. 2.

स्तीर्ण mfn. spread , strewn , scattered RV. AV. etc.

स्तीर्ण m. N. of a demon attendant on शिवS3ivaP.

"https://sa.wiktionary.org/w/index.php?title=स्तीर्ण&oldid=252033" इत्यस्माद् प्रतिप्राप्तम्