स्तुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुतः, त्रि, (स्तु + क्तः ।) स्तुतिविषयः । तत्- पर्य्यायः । ईलितः २ शस्तः ३ पणायितः ४ पनायितः ५ प्रणुतः ६ पणितः ७ पनितः ८ अपिगीर्णः ९ वर्णितः १० अभिष्टुतः ११ । इत्य- मरः । ३ । २ । ११० ॥ गीर्णः १२ ईडितः १३ । इति शब्दरत्नावली ॥ नुतः १४ । इति जटाधरः ॥ (यथा, महाभारते । १२ । २८४ । १८ । “नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत वि।

स्तुतम्

समानार्थक:ईलित,शस्त,पणायित,पनायित,प्रणुत,पणित,पनित,गीर्ण,वर्णित,अभिष्टुत,ईडित,स्तुत

3।1।110।1।5

अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि। भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत¦ पु॰ स्तु--कर्मणि क्त। स्तुतिकर्मणि अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत¦ mfn. (-तः-ता-तं) Praised, panegyrised, hymned, glorified. E. ष्टु to praise, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत [stuta], p. p. [स्तु-कर्मणि क्त]

Praised, lauded, eulogized.

Flattered.

तः Praising.

N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत mfn. (for 2. See. col. 3) praised , eulogized , hymned , glorified , celebrated RV. etc.

स्तुत mfn. recited with praise (as a hymn) S3a1n3khS3r.

स्तुत m. N. of शिवMBh.

स्तुत n. praise , eulogy RV. Br. ChUp.

स्तुत n. (in ritual)= स्तोत्रTS.

स्तुत mfn. (for 1. See. col. 1) dripping , oozing( v.l. स्रुत) L.

"https://sa.wiktionary.org/w/index.php?title=स्तुत&oldid=252077" इत्यस्माद् प्रतिप्राप्तम्