स्तुतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुतिः, स्त्री, (स्तु + क्तिन् ।) स्तवः । इत्यमरः । १ । ६ । ११ ॥ (यथा, नैषधे । ३ । ११६ । “इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥”) दुर्गा । यथा, -- “स्तुतिः सिद्धिरिति ख्याता श्रियाः संश्रयणाच्च सा । लक्ष्मीर्वा ललना वापि क्रमात् सा कान्तिरुच्यते” इति देवीपुराणे ४५ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुतिः [stutiḥ], f. [स्तु-क्तिन्]

Praise, eulogy, commendation, laudation; स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते R.1.3.

A hymn of praise, panegyric; स्तुत्यं स्तुतिभिरर्थ्याभि- रुपतस्थे सरस्वती R.4.6.

Adulation; flattery, empty or false praise; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R.1.33.

N. of Durgā. -Comp. -गीतम् a panegyric, hymn. -पदम् an object of praise. -पाठकः a panegyrist, an encomiast, a minstrel, bard, herald.-वादः a laudatory speech, panegyric. -व्रतः a bard.

"https://sa.wiktionary.org/w/index.php?title=स्तुतिः&oldid=252097" इत्यस्माद् प्रतिप्राप्तम्