सामग्री पर जाएँ

स्तुत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत्यः, त्रि, स्तवनीयः । स्तुधातोः क्यप्प्रत्ययेन निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥ (यथा, रघुः । ४ । ६ । “परिकल्पितसान्निध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत्य¦ mfn. (-त्यः-त्या-त्यं) To be praised, laudable, praise-worthy. E. ष्टु to praise, aff. क्यप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत्य [stutya], a. Laudable, commendable, praiseworthy; R.4.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत्य mfn. to be praised , laudable , praiseworthy MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=स्तुत्य&oldid=252167" इत्यस्माद् प्रतिप्राप्तम्