स्तेन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन्¦ r. 10th cl. (स्तेनयति-ते) To steal, to rob.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन् (prob. Nom. fr. स्तेनbelow) cl.10 P. ( Dha1tup. xxxv , 43 ) स्तेनयति, to steal , rob Mn. viii , 333 ; (with वाचम्)to misuse a word , be dishonest in speech ib. iv , 256.

"https://sa.wiktionary.org/w/index.php?title=स्तेन्&oldid=252330" इत्यस्माद् प्रतिप्राप्तम्