स्तै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तै [stai], 1 P. (स्तायति) To put on, adorn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तै cl.1 P. स्तायति, to put on , adorn( v.l. for स्नैSee. ) Dha1tup. xxii , 25 ; to steal , do anything stealthily (only in pr. p. स्तायत्[ AV. ] and in the following derivatives).

"https://sa.wiktionary.org/w/index.php?title=स्तै&oldid=252368" इत्यस्माद् प्रतिप्राप्तम्