स्तोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोकः, पुं, (स्तुच्यते इति । स्तुच प्रसादे + घञ् ।) चातकः । इति मेदिनी ॥ बिन्दुः । कणा । इति केचित् ॥ (यथा, मार्कण्डेये । ४९ । ५९ । “वृष्ट्यावरुद्धैरभवत् स्रोतः खातानि निम्नगाः । ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले ॥”) तथा च भागवते । ९ । ६ । ४८ । “एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः । सेवमानो न चातुष्पादाज्यस्तोकैरिवानलः ॥”)

स्तोकः, त्रि, (स्तुच् + घञ् ।) अप्लः । इत्यमरः । ३ । १६१ ॥ (यथा, महाभारते । १ । १ । २१८ । “सञ्जयैर्वगते प्राणांस्त्यक्तुमिच्छामि मारिचम् । स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोक वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।1

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोक¦ पुंस्त्री॰ स्तुच--घञ्।

१ चातके मेदि॰ स्त्रियां ङीष्।

२ जलविन्दौ

३ अल्पे त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोक¦ mfn. (-कः-का-कं)
1. Little, small.
2. Low. m. (-कः)
1. The Cha4taka. (Cuculus melanoleucos.)
2. A drop of water.
3. A small portion. n. Adv. (-कं) A little. E. ष्टुच् to be clear or bright, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोक [stōka], a. [स्तुच्-घञ्]

Little, small; स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् Pt.1.15; स्तोकं महद्वा धनम् Bh.2.49.

Short.

Few.

Low, abject.

कः A small quantity, drop; घृतवन्तः पावक ते स्तोकाश्चोतन्ति Ait. Br.2. 12; अद्भ्यः स्तोका यान्ति यथा पृथक्त्वम् Mb.7.21.75.

The Chātaka bird.

A spark. -क्रम् ind. A little, less; पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति Ś.1.7.-Comp. -आयुस् a. short-lived. -काय a. little-bodied, small, dwarfish, diminutive. -तमस् a. a little dark.-नम्र a. a little bent down, slightly stooping or depressed; श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम् Me.84. -पाण्डुरa. a little pale.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोक m. ( accord. to some for स्कोतfr. श्चुत्; See. Nir. ii , 1 )a drop (of water etc. ) RV. AV. Br. S3rS. BhP.

स्तोक m. a spark(See. अग्नि-स्त्)

स्तोक m. the चातकbird L.

स्तोक mf( आ)n. little , small , short( ibc. and 754781 अम्ind. " a little , slightly , gradually " ; बहुतरम्-स्तोकम्, " more-than " ; स्तोकेन न, " not in the least " ; स्तोकेनand स्तोकात्in comp. with a p.p. = " hardly " , " with some difficulty " , " only just " , " a little while ago " [See. Pa1n2. 2-1 , 39 ; 3 , 33 ]) MBh. Ka1v. etc.

स्तोक etc. See. p. 1259 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्तोक&oldid=505833" इत्यस्माद् प्रतिप्राप्तम्