स्त्यान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यानम्, क्ली, (स्त्यै + क्तः ।) स्निग्धम् । प्रति- ध्वानम् । घनत्वम् । (यथा, उत्तररामचरिते । २ अङ्के । “दधति कुहरभाजामत्र भल्लूकयूना- मनुरसितगुरूणि स्त्यानमम्बूकृतानि ॥”) आलस्यम् । इति विश्वमेदिन्यौ ॥

स्त्यानः, त्रि, संहतिकर्त्ता । ध्वनिकर्त्ता । इति स्त्यैधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यान¦ न॰ स्त्यै--भावे क्त तस्य नः।

१ स्रेहे

२ घनत्वे

३ सं। हतौ

४ आलस्ये

५ प्रतिशब्दे च विश्वः। कर्त्तरि क्त।

६ संहतिकारके

७ ध्वनिकारके च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यान¦ mfn. (-नः-ना-नं)
1. Bland, soft, unctuous, smooth.
2. Thick, bulky, gross.
3. Collecting into a mass.
4. Sounding. n. (-नं)
1. Thickness, grossness, massiveness.
2. Idleness, sloth.
3. Echo.
4. Unctuousness.
5. Nectar. E. स्त्यै to sound, क्त aff.; त changed to न।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यान [styāna], a. [स्त्यै-क्त]

Collected into a mass; पर्यन्तप्रति- रोधिमेदुरचयस्त्यानं चिताज्योतिषाम् Māl.5.11; घनतरुशिखरे स्त्याननीलस्वरूपाम् (रक्तधाराम्) Nāg.5.8.

Thick, bulky, gross; स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि Ve. 5.35.

Soft, bland, smooth, unctuous; स्त्यानावनद्धघन- शोणितशोणपाणिः Ve.1.21.

Sounding.

नम् Thickness, grossness, increase in magnitude or bulk; दधति कुहर- भाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि Māl.9.6; U.2.21; Mv.5.41.

Unctuousness.

Nectar.

Sloth, idleness.

Echo, sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यान mfn. grown dense , coagulated Sus3r. Sa1h.

स्त्यान mfn. stiffened , become rigid Car.

स्त्यान mfn. soft , bland , unctuous , smooth(= स्निग्ध) L.

स्त्यान mfn. thick , bulky , gross W.

स्त्यान mfn. sounding MW.

स्त्यान n. (only L. )density , thickness , grossness , massiveness

स्त्यान n. unctuousness

स्त्यान n. nectar

स्त्यान n. idleness , sloth , apathy

स्त्यान n. echo , sound.

"https://sa.wiktionary.org/w/index.php?title=स्त्यान&oldid=252633" इत्यस्माद् प्रतिप्राप्तम्