स्त्यै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यै संहतौ । ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वा- पर०-अक०-अनिट् ।) दन्त्यादिरन्तः स्थाद्य- युक्ततमध्यः । स्त्यायति तिस्त्यासति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यै¦ सहतौ ध्वनौ भ्वा॰ अक॰ अनिट्। स्त्यायति अस्त्यासीत्पर्य्युदासान्न षोपदेशः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यै¦ 1st cl. (-स्त्यायति)
1. To sound.
2. To spread about.
3. To collect, to crowd; the form ष्ट्यै is irregular.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यै [styai], 1 U. (स्त्यायति-ते)

To be collected into a heap or mass.

To spread about, be diffused; शिशिरकटु- कषायः स्त्यायते सल्लकीनाम् Māl.9.6; U.2.21; Mv.5.41.

Sound, echo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्यै cl.1 P. स्त्यायति, to be collected into a heap or mass Dha1tup. xxii , 14 ; to spread about ib. ; to sound ib. ; cl.1 A1. स्त्यायते( pr. p. स्त्यानSee. ; ind.p. -स्त्याय; See. नि-ष्ट्यै) , to stiffen , grow dense , increase Uttarar. Mcar.

"https://sa.wiktionary.org/w/index.php?title=स्त्यै&oldid=252652" इत्यस्माद् प्रतिप्राप्तम्