स्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थः, त्रि, (तिष्ठत्यस्मिन्निति स्था + घञर्थे कः ।) स्थलम् । यथा, -- “स्थली दैवकर्त्तृकेऽन्यत् स्थलं क्लीवे स्थ इत्यपि ।” इति शब्दरत्नावली ॥ (सुबन्तोपपदे तु “सुपि स्थः ।” ३ । २ । ४ । इति कप्रत्ययः । स्थितिशीलः । यथा, रघुः । १२ । १५ । “चित्रकूटवनस्थञ्च कथितस्वर्गतिर्गुरोः । लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थ¦ त्रि॰ स्था--कृ।

१ स्थितिशीले प्रायेण उत्तरपदस्थित एवाथप्रयुज्यते यथा पदस्थः मार्गस्थः।

२ स्थले पु॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थ¦ mfn. (-स्थः-स्था-स्थं) Staying, abiding, what or who is or stays. E. ष्ठा to stay or stand, aff. क; this deriv. most usually occurs in composition.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थ [stha], a. (At the end of comp.)

Standing, staying, abiding, being, existing &.c.; तत्रस्थ, अङ्कस्थ, प्रकृतिस्थ, तटस्थ q. q. v. v.

Immovable (स्थावर); सृज्यन्ते जङ्गम- स्थानि Mb.12.232.39. -स्थः A place, spot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थ See. p. 1262 , col. 3.

स्थ mf( आ)n. (or ष्ठ)(only ifc. )standing , staying , abiding , being situated in , existing or being in or on or among(See. अग्नि-, गर्भ-, जल-, नरक-, राज्य-स्थetc. )

स्थ mf( आ)n. occupied with , engaged in , devoted to performing , practising(See. ध्यान-, यज्ञ-, योग-, सवन-स्थetc. )

स्थ mf( आ)n. a place , ground( ibc. = स्थल) L.

"https://sa.wiktionary.org/w/index.php?title=स्थ&oldid=253327" इत्यस्माद् प्रतिप्राप्तम्