स्थगित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थगितम्, त्रि, (स्थग + क्तः ।) तिरोहितम् । तत्पर्य्यायः । संवीतम् २ रुद्धम् ३ आवृतम् ४ संवृतम् ५ पिहितम् ६ छन्नम् ७ अपवारितम् ८ अन्तर्हितम् ९ तिरोधानम् १० । इति हेम- चन्द्रः ॥ (यथा, किराते । १४ । ३१ । “उदूढवक्षः स्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थगित¦ त्रि॰ स्थग-क्त।

१ आवृते

२ तिरोहिते हेमच।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थगित¦ mfn. (-तः-ता-तं) Covered, hidden, concealed. E. स्थग् to cover, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थगित [sthagita], a. Covered, hidden, concealed.

Closed, shut.

Stopped, interrupted; विस्मृत्य भोः स्थगितगीरुप- लक्ष्यसे नः Bhāg.1.9.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थगित mfn. covered , concealed , hidden( स्थगिता सरस्वती, " S has hidden herself " = " I cannot express myself ") Ka1v. VarBr2S. Ra1jat.

स्थगित mfn. closed , shut (as a door) Ma1rkP.

स्थगित mfn. stopped , interrupted BhP.

"https://sa.wiktionary.org/w/index.php?title=स्थगित&oldid=253363" इत्यस्माद् प्रतिप्राप्तम्