स्थग्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थग् (ए) स्थगे¦ r. 1st cl. (स्थगति) To cover, to veil, to hide; also ष्ठग् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थग् [sthag], 1 P. or Caus. (स्थगति, स्थगयति)

To cover, conceal, hide, veil; पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति Māl.1.14.

To cover, pervade, fill; रवः श्रवणभैरवः स्थगितरोदसीकन्दरः K. P.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थग् cl.1 P. स्थगति, to cover , hide , conceal Dha1tup. xix , 28 : Caus. स्थगयतिid. Ka1v. VarBr2S. etc. ; to cover , veil , make invisible , cause to disappear Ma1lati1m. Ba1lar. [ cf. Gk. ? , etc. ; Lat. tegere , toga , tugurium ; Lith. ste14gti , sto4gas ; Germ. decken , Dach ; Eng. thatch.]

"https://sa.wiktionary.org/w/index.php?title=स्थग्&oldid=253372" इत्यस्माद् प्रतिप्राप्तम्