स्थपुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपुटः, त्रि, विषमसञ्चारजीवी । इति त्रिकाण्ड- शेषः ॥ विषमोन्नतम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपुट¦ त्रि॰ तिष्ठति स्था--क स्थं पुटं यत्र।

१ विषमोन्नत-प्रदेशे हेमच॰।
“स्थपुटगतमपि क्रव्यमव्यग्रमत्तीति” मालतीमा॰।

२ विषमस्थाने--सञ्चारिणि--जीवे पु॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपुट¦ mfn. (-टः-टा-टं)
1. Distressed, living in difficulty or distress.
2. Bent with pain, &c. f. (-टा)
1. Being in contracted or difficult circumstances.
2. Unevenly raised, elevated and depressed. E. स्थ what stands, or is, पुट् to contract, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपुट [sthapuṭa], a. [तिष्ठति स्था क, स्थं पुटं यत्र]

Being in distressed or difficult circumstances.

Unevenly raised, elevated and depressed. -m. Protuberance. -Comp. -गत a. being in contracted or uneven parts, being in difficult places; अङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति Māl.5.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपुट mf( आ)n. (of unknown derivation ; See. स्थगु, स्थडु)hunchbacked , unevenly raised , rugged , rough Hcar. Ka1s3i1Kh.

स्थपुट mf( आ)n. being in difficult or distressed circumstances W.

स्थपुट mf( आ)n. bent with pain Ma1lati1m.

स्थपुट m. a hump , protuberance , an unevenly raised place L.

"https://sa.wiktionary.org/w/index.php?title=स्थपुट&oldid=253433" इत्यस्माद् प्रतिप्राप्तम्