सामग्री पर जाएँ

स्थली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थली, स्त्री, (स्थल + ङीष् ।) जलशून्याकृत्रिमा भूमिः । इत्यमरटीकायां भरतः । २ । १ । ५ । (यथा, साहित्यदर्पणे । “सैषा स्थली यत्र बिचिन्वता त्वां भ्रष्टं मया नुपूरमेकमूव्व्याम् । अदृश्यत त्वच्चरणारविन्द- विश्लषदुःखादिव बद्धमौनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थली स्त्री।

अकृत्रिमस्थानम्

समानार्थक:स्थल,स्थली

2।1।5।1।4

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली। समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थली [sthalī], 1 Dry ground, firm land.

A natural spot of ground, ground or land (as of a forest); विललाप विकीर्ण- मूर्धजा समदुःखामिव कुर्वती स्थलीम् Ku.4.4; Ki.4.2.

A deity of the soil; (= स्थलदेवता q. v.). -Comp. -देवता a deity of the soil, a tutelary deity; पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति Me.18.-भूता a. high-lying (as a country). -शायिन् a. sleeping on the bare ground.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थली f. an eminence , tableland (also applied to prominent parts of the body) La1t2y. MBh. Ka1v. etc.

स्थली f. soil , ground Ka1lid. BhP.

स्थली f. place , spot Ragh. Prab.

स्थली f. See. under स्थलabove.

स्थली in comp. for स्थल.

"https://sa.wiktionary.org/w/index.php?title=स्थली&oldid=253603" इत्यस्माद् प्रतिप्राप्तम्