स्थलीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थलीय¦ mfn. (-यः-या-यं) Relating or belonging to dry ground. E. स्थल, and छ aff. [Page811-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थलीय Nom. P. यति, to regard as dry land VarYogay.

स्थलीय mfn. relating or belonging to dry land , terrestrial MW.

स्थलीय mfn. belonging to a place , local ib.

स्थलीय mfn. relating or -belbelonging to a situation or case (in 755281 उद्देश्य-विधेय-बोध-स्थलीय-विचारm. N. of wk. )

"https://sa.wiktionary.org/w/index.php?title=स्थलीय&oldid=253613" इत्यस्माद् प्रतिप्राप्तम्