स्थल्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल्¦ E. 1st cl. (-स्थलति) To stand, to be firm; according to some it is a different root from ष्ठल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल् [sthal], 1 P. (स्थलति) To stand firm, be firm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल् (connected with 1. स्था) cl.1 P. स्थलति, to stand firm , be firm Dha1tup. xx , 6. [ cf. Gk. ? ; Germ. stellen , still etc. ; Eng. still.]

"https://sa.wiktionary.org/w/index.php?title=स्थल्&oldid=505845" इत्यस्माद् प्रतिप्राप्तम्