सामग्री पर जाएँ

स्थवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविः, पुं, (तिष्ठतीति । स्था + “कृविघृष्वीति ।” उणा० ४ । ५६ । इति क्विन्प्रत्ययेन साधुः ।) तन्त्रवायः । स्वर्गः । जङ्गमः । इति संक्षिप्त- सारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थवि¦ पु॰ स्था क्वि येर्नेत्त्व।

१ तन्तुवाये उज्ज्वलद॰।

२ स्वर्गे

३ जङ्गमे च संक्षिप्त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थवि¦ m. (-विः)
1. A weaver.
2. Heaven. E. स्था to stay, Una4di aff. क्विन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविः [sthaviḥ], 1 A weaver.

Heaven.

A moveable thing.

Fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थवि See. p. 1265 , col. 2.

स्थवि m. (only L. )a sack , bag

स्थवि m. heaven

स्थवि m. a weaver

स्थवि m. fire

स्थवि m. a leper or the flesh of a leper

स्थवि m. fruit.

"https://sa.wiktionary.org/w/index.php?title=स्थवि&oldid=253653" इत्यस्माद् प्रतिप्राप्तम्