स्थविष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविष्ठः, त्रि, (अयमेषामतिशयेन स्थूलः । स्थूल + इष्ठन् । “स्थूलदूरेति ।” ६ । ४ । १५६ । इति साधुः ।) अतिशयस्थूलः । इत्यमरः । ३ । २ । १११ ॥ (यथा, भागवते । २ । १ । २४ । “विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविष्ठ वि।

अतिशयेन_पीवरः

समानार्थक:स्थविष्ठ

3।1।111।2।5

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविष्ठ¦ त्रि॰ अतिशयेन स्थूलः इष्ठन् ललोपे गुणः। अतिवृद्धेअमरः। इयसुन् स्थवीयानपि अर्विवृद्धे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Very fat or corpulent.
2. Createst. E. स्थ्ल bulky, इष्ठन् superlative affix, the final of the adjective dropped, and vowel changed; also with ईयसुन् aff., स्थवीयस् mfn. (-यान्-यसी-यः).

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविष्ठ [sthaviṣṭha], a. Greatest, very strong, largest (superl. of स्थूल q. v.) मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः Bhāg.11.12.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविष्ठ mfn. (superl. of स्थूर)very broad or thick or solid or strong TS. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=स्थविष्ठ&oldid=253694" इत्यस्माद् प्रतिप्राप्तम्