स्थाणु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाणुः, पुं, (तिष्ठतीति । स्था + “स्थोणुः ।” उणा ० ३ । ३७ । इति णुः ।) शिवः । इत्यमरः । १ । १ । ३६ ॥ (यथा, रघुः । ११ । १३ । “स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्म्मुकः । विग्रहेण मदनस्य चारुणा सोऽभवत् प्रतिनिधिर्न कर्म्मणा ॥”) तन्नामकारणं यथा, -- “समुत्तिष्ठन् जलात्तस्मात् प्रजास्ताः सृष्टवानहम् ततोऽहं ताः प्रजा दृष्ट्वा रहिता एव तेजसा ॥ क्रोधेन महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम् । उत्क्षिप्तं सरसो मध्ये ऊर्द्धमेव यदा स्थितम् । तदा प्रभृति लोकेषु स्थाणुरित्येव विश्रुतम् ॥” इति वामने ४६ अध्यायः ॥ (ब्रह्मा । यथा, महाभारते । १ । १ । ३२ । “यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”) कीलः । इति मेदिनी ॥ जीवकगन्धद्रव्यम् । यथा, “जीवके जीवनो जीवो निधिः स्थाणुः प्रकी- र्त्तितः ॥” इति शब्दचन्द्रिका ॥

स्थाणुः, पुं, क्ली, (स्था + णुः ।) निःशाखवृक्षः । मुडा गाछ इति भाषा ॥ (यथा, देवीभाग- वते । १ । १७ । ५३ । “छायायामातपे चेव समदर्शी महातपाः । ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवा- चलः ॥”) तत्पर्य्यायः । ध्रुवः २ शङ्कुः ३ । इत्यमरः । २ । ४ । ८ ॥ अशाखवृक्षः ४ । इति जटाधरः ॥ अस्त्रभेदः । इति नीलकण्ठः ॥

स्थाणुः, त्रि, (स्था + णुः ।) स्थिरः । इति धरणिः ॥ (यथा, विष्णुपुराणे । १ । ५ । ५८ । “अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम् । तत् ससर्ज्ज तदा ब्रह्मा भगवानादिकृत् विभुः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाणु पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।34।2।4

गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः। व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः। अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

स्थाणु पुं-नपुं।

शाखापत्ररहिततरुः

समानार्थक:स्थाणु,ध्रुव,शङ्कु

2।4।8।2।1

फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु। स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाणु¦ पु॰ स्था नु पषो॰ णत्वम्।

१ शिवे

२ शाखाशून्यवृक्षेच अमरः

३ आयुधभेदे पु॰ नीलक॰।

४ वृद्धे त्रि॰ धरणिःशिवस्य स्थाणुशब्दवाच्यत्वे कारणमुक्तं वामनपु॰

४६ अ॰। यथा
“समुत्तिष्ठन् जलात्तस्मात् प्रजास्ताः सृष्टवानहम्। ततोऽहं ताः प्रजा दृष्ट्वा रहिता एव तेजसा। क्रोधेनमहता युक्तो लिङ्गमुत्पाट्य चाक्षिपम्। उत्क्षिप्तं स-रसो मध्ये ऊर्द्ध्वमेव यदा स्थितम्। तदाप्रभृति लोकेषुस्थाणुरित्येव विश्रुतम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाणु¦ mfn. (-णुः-णः-णु) Firm, fixed, steady, stable. m. (-णुः)
1. S4IVA.
2. A stake, a pin.
3. A post.
4. A spear, a dart.
5. A nest of white ants.
6. The gnomon of a dial.
7. JIVAKA, the drug and perfume. mn. (-णुः-णु)
1. The trunk of a tree of which the branches have been lopped off.
2. The branchless trunk or stem of any tree. E. ष्ठा to stand, Una4di aff. नु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाणु [sthāṇu], a. [स्था-नु पृषो˚ णत्वम्] Firm, fixed, steady, stable, immoveable, motionless; नित्यः सर्वगतः स्थाणुरचलो$यं सनातनः Bg.2.24; Mb.1.34.5.

णुः An epithet of Śiva; स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः V.1.1.

A stake, post, pillar; अपि स्थाणुवदासीनः Pt.1.49; किं स्थाणुरयमुत पुरुषः.

A peg, pin; स्थाणौ निषङ्गिण्यनसि क्षणं पुरः Śi.12.26.

The gnomon of a dial.

A spear, dart.

A nest of white ants.

A drug or perfume called Jeevaka.

Stump, trunk; लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च Rām.2.8.6.

A particular posture in sitting. -m., n. A branchless trunk or stem, any bare stalk or stem, pollard. -Comp. -छेदः one who cuts down the trunks of trees, one who clears away timber; स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम् Ms.9. 44. -दिश् f. the north-east. -भूत a. become motionless (as the trunk of a tree). -भ्रमः mistaking anything for a post.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाणु mfn. ( accord. to some for स्थल्नु)standing firmly , stationary , firm , fixed , immovable , motionless Mn. MBh. etc.

स्थाणु m. (or n. g. अर्धर्चा-दि)a stump , stem , trunk , stake , post , pile , pillar (also as symbol of motionlessness) RV. etc.

स्थाणु m. a kind of spear or dart L.

स्थाणु m. a partic. part of a plough Kr2ishis.

स्थाणु m. the gnomon of a dial MW.

स्थाणु m. a partic. perfume(= जीवक) L.

स्थाणु m. a nest of white ants W.

स्थाणु m. N. of शिव(who is supposed to remain as motionless as the trunk of a tree during his austerities) MBh. Ka1v. etc. ( RTL. 63 )

स्थाणु m. of one of the 11 रुद्रs MBh. Hariv.

स्थाणु m. of a प्रजा-पतिR.

स्थाणु m. of a serpent-demon Ra1matUp.

स्थाणु m. of a राक्षसTa1n2d2Br.

स्थाणु n. anything stationary or fixed MBh. etc.

स्थाणु n. a partic. posture in sitting Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of वामदेव who was prevented from proceeding with the work of creation; फलकम्:F1:  M. 4. ३२.फलकम्:/F praised by the Gods before the swallowing of कालकूट. फलकम्:F2:  Ib. २५०. ४१.फलकम्:/F
(II)--ety. from स्था, to stand; after creating Rudras, Mahadeva stood as ऊर्द्व reta (ब्रह्मचारि's life) upto the pralaya; his ten qualities are knowledge, वैराग्य, ऐश्वर्य, tapas, satya, patience, courage, the quality of creation, knowledge of self and the quality of establishing; फलकम्:F1:  वा. १०. ६४-7; ४९. २८.फलकम्:/F gave up protection work and hence स्थाणु. फलकम्:F2:  Br. I. 1. १२९; 9. ८८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


STHĀṆU I : Śiva, the son of Brahmā. The eleven Rudras were born from Sthāṇu. (Mahābhārata, Ādi Parva, Chapter 66).


_______________________________
*2nd word in right half of page 743 (+offset) in original book.

STHĀṆU II : One of the eleven Rudras. (M.B. Ādi Parva, Chapter 66, Verse 6).


_______________________________
*3rd word in right half of page 743 (+offset) in original book.

STHĀṆU III : A hermit. This hermit shines in the palace of Indra. (Mahābhārata, Sabhā Parva, Chapter 7, Verse 17).


_______________________________
*4th word in right half of page 743 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthāṇu in the Rigveda[१] and later[२] denotes a ‘stump’ or ‘post’ of wood.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाणु पु.
लड़खड़ाता (ठोकर खाता) खाँचा अथवा दोष, जै.ब्रा. I.21 एक सिटकिनी अथवा शलाका जिसमें रथ का पहिया जड़ा जाता है (लगाया जाता है), का.श्रौ.सू. 14.3.12 (अथवा एक यूप = खम्भा), (वाजपेय)।

  1. x. 40, 13.
  2. Av. x. 4, 1;
    xiv. 2, 48;
    xix. 49, 10, etc.
"https://sa.wiktionary.org/w/index.php?title=स्थाणु&oldid=505848" इत्यस्माद् प्रतिप्राप्तम्