स्थानक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानकम्, क्ली, स्थानामिव । कन् । स्थाने कं जलं यत्रेति वा ।) आलवालम् । इति हेमचन्द्रः ॥ नगरम् । फेनम् । इति केचित् ॥ (स्थानमेव । स्वार्थे कन् । स्थानशब्दार्थोऽप्यत्र । यथा, महा- भारते । १३ । २६ । ९४ । तत् स्थानकं ब्राह्म्यमभीप्समानै- र्गङ्गा सदैवात्मवशैरुपास्या ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानक¦ न॰ स्वार्थ क।

१ स्थानशब्दार्थे। स्थाने कं जलमत्र।

२ आलवाले हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानक¦ n. (-कं)
1. A basin or trench dug for water at the root of a tree.
2. A town, a city.
3. A bubble or a bead on spirits or wine
4. Position, situation.
5. A particular point or situation in drama- tic action.
6. A mode of recitation.
7. A division or section of the Taittiri4ya branch of the Yayur-Ve4da. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानकम् [sthānakam], [स्थान स्वार्थे क]

A position, situation.

A particular point or situation in dramatic action; e. g. पताकास्थानक q. v.; स्थानकेन अवलोक्य V.4.44/45; it may also mean 'a kind of posture'.

A city, town.

A basin.

Froth, a kind of scum on spirits or wine.

A mode of recitation.

A division or section of the Taittirīya, a branch of the Yajurveda.

A temple in which the idol is kept in an erect posture.

The attitude of the body (in shooting &.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानक m. N. of a man Ra1jat.

स्थानक n. position , situation , rank , dignity MBh.

स्थानक n. a place , spot Pan5cat.

स्थानक n. a city , town L.

स्थानक n. attitude of the body (in shooting etc. ) Hcar. Nalac.

स्थानक n. a partic. point or situation in dramatic action , Vikr. iv , 44/45 (others " a kind of posture " ; but See. पताका-स्थ्)

स्थानक n. a basin or trench dug for water at the root of a tree L.

स्थानक n. a division or section (esp , ) of the काठक( accord. to some " a mode of recitation ")

स्थानक n. froth or bubbles on spirits or wine (prob. for स्थासक) L.

"https://sa.wiktionary.org/w/index.php?title=स्थानक&oldid=253799" इत्यस्माद् प्रतिप्राप्तम्