स्थानभ्रष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानभ्रष्टः, त्रि, (स्थानात् भ्रष्टः ।) पदच्युतः । यथा, -- “स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदस्थिताः स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥ इति गारुडे । ११५ । ७३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानभ्रष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Displaced, out of place, fallen or removed from the natural or usual situation. E. स्थान place, and भ्रष्ट fallen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानभ्रष्ट/ स्थान--भ्रष्ट mfn. = -च्युतib.

"https://sa.wiktionary.org/w/index.php?title=स्थानभ्रष्ट&oldid=253861" इत्यस्माद् प्रतिप्राप्तम्