स्थानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानम्, क्ली, (स्था + ल्युट् ।) नीतिवेदिनां त्रिव- र्गान्तर्गतवर्गविशेषः । इत्यमरः । २ । ८ । १९ ॥ नीतिवेदिनां नीतिशास्त्रज्ञानां क्षयादिभि- स्त्रिवर्गः । अन्येषान्तु धर्म्मकामार्थैः पूर्व्वमुक्तः । अष्टवर्गस्यापचयः क्षयः । तस्यैवोपचयो वृद्धिः । तस्य नोपचयो नाप्यपचयः स्थानम् । अष्टवर्गो यथा, -- “कृषिर्ब्बणिक्पथो दुर्गं सेतुकुञ्जरबन्धनम् । कन्याकरवलादानं सैन्यानाञ्च निवेशनम् ॥ अष्टवर्गः स्मृतो राज्ञामिति -- ॥” इति भरतः ॥ * ॥ सादृश्यम् । अवकाशः । स्थितिः । इति मेदिनी । (यथा, मनुः । ६ । २२ । “स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ॥”) सन्निवेशः । इति हेमचन्द्रः ॥ वसतिः । इति चतुर्थकाण्डे हेमचन्द्रः ॥ यथाह कश्चित् । “स्थानं प्रधानं न बलं प्रधानं स्थानस्थितः कापुरुषोऽपि सिंहः ॥”) ग्रन्थसन्धिः । इति त्रिकाण्डशेषः ॥ भाजनम् । इति हलायुधः ॥ निकटम् । यथा, -- “त्वमत्र कृत्तिकास्थाने कथयामासुरीश्वर । सर्व्वे धर्म्मादयो देवा धर्म्माधर्म्मस्य साक्षिणः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । १५ । १६ ॥ अपि च । “एते ह्यपत्यास्तस्यर्षे धारयन्ति चराचरम् । पुरा मङ्कनकः सिद्धस्तत्स्थाने इति मे श्रुतम् ॥” इति वामने ३७ अध्यायः ॥ * ॥ स्वधर्म्मानुष्ठायिनां असम्यग्वर्त्तिनाञ्च स्थान- विशेषप्राप्तिर्यथा, -- “वर्णानामाश्रमाणाञ्च सम्यग्धर्म्मानुपालिनाम् असम्यग्वर्त्तिनां लोकान् ब्रह्मा चक्रे यथा च यत् प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् क्षत्त्रियाणां तथा चैन्द्रं संग्रामेष्वनुवर्त्ति नाम् ॥ वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तिनाम् । गान्धर्व्वं शूद्रजातीनां परिचर्य्यानुकारिणाम् ॥ अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम् । स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम् ॥ सप्तर्षोणाञ्च यत् स्थाणं स्मृतं तद्वत् वनौ- कसाम् । प्राजापत्यं गृहस्थानां गृहधर्म्मानुवर्त्तिनाम् ॥ न्यासिनान्तु परं ब्रह्म योगिनाममृतं स्मृतम् । एकान्तवासिनां ब्रह्मध्यायिनां परमं पदम् ॥ तामिस्रमन्धतामिस्रं महारौरवरौरवम् । असिपत्रवनं घोरं कालपत्रमवीचिमत् ॥ वेदस्य निन्दकानान्तु यज्ञव्याघातकारिणाम् । स्थानमेतत्समाख्यातं स्वधर्म्मविनिवर्त्तिनाम् ॥” इति वह्निपुराणे सर्गकथननामाध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानम् [sthānam], [स्था-ल्युट्]

The act of standing or remaining, stay, continuance, residence; न किल भवतां देव्याः स्थानं गृहे$भिमतं ततः U.3.32.

Being fixed or stationary.

A state, condition; स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् Bhāg.1.18.26.

A place, spot, site, locality; अक्षमालामदत्त्वास्मात्स्थानात्पदात्पदमपि न गन्तव्यम् K.

Station, situation, position.

Relation, capacity; पितृस्थाने 'in the place or capacity of a father'; भक्ष्यस्थाने Pt.2.26.

An abode, a house, dwelling-house; स एव (नक्रः) प्रच्युतः स्थानाच्छुनापि परिभूयते Pt.3.46.

(a) A country, region, district. (b) A town, city.

Office, rank, dignity; अमात्यस्थाने नियोजितः.

Object; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः U.4.11.

An occasion, a matter, subject, cause; पराभ्यूहस्थानाःयपि तनुतराणि स्थगयति Māl.1.14; स्थानं जरापरिभवस्य तदेव पुंसाम् Subhāṣ; so कलह˚, कोप˚, विवाद˚ &c.

A fit or proper place; स्थानेष्वेव नियोज्यन्ते भृत्याश्चाभरणानि च Pt. 1.72.

A fit or worthy object; स्थाने खलु सज्जति दृष्टिः M.1; see स्थाने also.

The place or organ of utterance of any letter; (these are eight: अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च Śik.13.)

A holy place.

An altar.

A place in a town, square, court.

The place or sphere assigned after death to persons according as they perform or neglect their prescribed duties.

(In politics, war &c.) The firm attitude or bearing of troops, standing firm so as to repel a charge; स्थाने युद्धे च कुशलानभीरुनविकारिणः Ms.7.19.

A halt.

A stationary condition, a neutral or middle state; स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः Mb.12.59. 31.

That which constitutes the chief strength or the very existence of a kingdom, a stamina of a kingdom; i.e. army, treasure, town, and territory; Ms.7. 56 (where Kull. renders स्थानं by दण्डकोषपुरराष्ट्रात्मकं चतुर्विधम्).

Likeness, resemblance.

Part or division of a work, section, chapter &c.

The character or part of an actor.

Interval, opportunity, leisure.

(In music) A note, tone, modulation of the voice; तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ Rām.1.4.1 (com.- 'यदूर्ध्वं हृदयग्रन्थे कपोलफलकादधः । प्राणसंचारणस्थानं स्थानमित्यभि- धीयते ॥...... इति शाण्डिल्यः).

A pose, posture (of archers etc.).

An order of the life (आश्रम); मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरे$हमस्मात् स्थानादस्मि Bṛi. Up.2. 4.1.

Ground (भूमि); स्थानासनिनो भूमि-पाषाण-सिकता- शर्करा-वालुका-भस्मशायिनः Mb.12.192.1.

Sustenance, maintenance; यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः । स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥ Mb.12.238.2 (com. स्थानं पोषणम्).

A mode or attitude in fighting; अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च Mb.9.57.18.

Storage (of goods); आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ Ms.8.41.

A state of perfect tranquillity.

Any organ of sense.

Shape, form, appearance (as of the moon).

An astronomical mansion.-Comp. -अधिकारः the superintendence of a shrine; Inscr.

अध्यक्षः a local governor.

the superintendent of a place.

a watchman, police-officer.-आसनम् n. du. standing and sitting down. -आसेधः confinement to a place, imprisonment, arrest; cf. आसेध.-चञ्चला Ocimum Pilosum (Mar. तुकुमराई). -कुटिकासनम् leaving the house or any abode (स्थावरगृहत्याग); शिरसो मुण्डनाद्वापि न स्थानकुटिकासनात् Mb.3.2.14. -चिन्तकः a kind of quarter-master. -च्युत see स्थानभ्रष्ट. -टिप्पटिका the daily account; Śukra 3.369. -दप्ति (in augury) inauspicious on account of situation. -पालः a watchman, sentinel, policeman; Y.2.173. -भूमि f. a dwelling-place, mansion. -भ्रष्ट a. ejected from an office, displaced, dismissed, out of employ.

माहात्म्यम् the greatness or glory of any place.

a kind of divine virtue or uncommon sanctity supposed to be inherent in a sacred spot. -मृगः N. of certain animals (such as turtle, crocodile &c.). -योगः assignment of proper places; द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च Ms.9.332. -विभागः (in alg.) subdivision of a number according to the position of its figures. -स्थ a. being in one's abode, at home.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शुख god. Br. IV. 1. १९.
(II)--a mukhya गण. वा. १००. १९.
"https://sa.wiktionary.org/w/index.php?title=स्थानम्&oldid=440918" इत्यस्माद् प्रतिप्राप्तम्