स्थानिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानिकः, पुं, (स्थानमस्येति । ठन् ।) स्थाना- ध्यक्षः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानिक¦ त्रि॰ स्थानेऽधिकृतः ठक्। स्थानाध्यक्षे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानिक¦ mfn. (-कः-की-कं)
1. Local, belonging to place or site.
2. That which takes the place of any thing or is substituted for it, (in gram.) m. (-कः) The governor or superintendent of any place or district. E. स्थान a place, and ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानिक [sthānika], a. (-की f.)

Belonging to a place, local.

(In gram.) That which takes the place of a thing or is substituted for it.

कः Any one holding an office, a place-man.

The governor of a place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानिक mfn. belonging to a place or site , local W.

स्थानिक mfn. (in gram.) taking the place of anything else , substituted for( gen. or comp. ) Pa1n2. Sch.

स्थानिक m. any one holding an official post , governor of a place , manager of a temple etc. L.

"https://sa.wiktionary.org/w/index.php?title=स्थानिक&oldid=253957" इत्यस्माद् प्रतिप्राप्तम्