स्थाने

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाने, व्य, योग्यम् । (यथा, रघुः । ५ । १६ । “स्थाने भवानेकनराधिपः स- नकिञ्चनत्वं मखजं व्यनक्ति ॥”) कारणार्थः । सादृश्यम् । सत्यम् । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाने¦ अव्य॰ स्था--ने।

१ योग्यत्वे

२ औचित्ये च
“स्थानेभवानेकनराधिपः सन्निति” रघुः।

३ सत्ये

४ सादृश्ये

५ करणार्थे च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाने¦ Ind.
1. Properly, suitably, fitly.
2. Because, on account of.
3. Like, resembling, similarly.
4. Truly.
5. In lieu of, instead of. E. स्थान place, in the seventh case; or स्था-ने |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाने [sthānē], ind. (loc. of स्थान)

In the right or proper place, rightly, properly, justly, truly, appropriately; स्थाने हषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च Bg.11.36; स्थाने वृता भूपतिभिः परोक्षैः R.7.13; स्थाने प्राणाः कामिनां दूत्यधीनाः M.3.14; Ku.6.67;7.65.

In place of, instead of, in lieu of, as a substitute for; धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् R.12.58.

On account of, because of.

Similarly, like, as. -Comp. -पतित a. occupying the place of another.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाने ( loc. of स्थान) , in comp.

स्थाने ind. 255396

स्थाने ind. 255397

"https://sa.wiktionary.org/w/index.php?title=स्थाने&oldid=253981" इत्यस्माद् प्रतिप्राप्तम्