स्थापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापनम् क्ली, (स्था + णिच् + ल्युट् ।) रोपणम् । पुंसवनम् । इति मेदिनी ॥ समाधिः । इति विश्वः ॥ (पादादिपिण्डीकरणम् । इति श्रीधर- स्वामी ॥ यथा, भागवते । १० । ४४ । ५ । “उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि । परस्परं जिगीषन्तावपचक्रतुरात्सनः ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापन¦ n. (-नं)
1. Placing, founding, fixing, erecting.
2. Ordering, directing.
3. Fixing or concentrating the thoughts upon the object of meditation, abstraction, mental control.
4. A ceremony performed in the month of utero-gestation.
5. A dwelling, a habi- tation. f. (-ना)
1. Ordering or arranging as a drama, stage-manage- ment.
2. Placing, fixing. f. (-नी) A plant, (Cissampelos hexandra.) E. ष्ठा to stay or stand, causal form, aff. ल्युट् or युच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापन mfn. (fr. Caus. ) causing to stand etc.

स्थापन mfn. maintaining , preserving(See. वयः-स्थ्)

स्थापन mfn. fixing , determining Sa1h.

स्थापन n. causing to stand , fixing , establishing , founding , instituting , raising , erecting (an image etc. ) VarBr2S. Inscr.

स्थापन n. putting or placing or laying upon( comp. ) Sus3r. Naish. Sch.

स्थापन n. fastening , fixing , rendering immovable BhP.

स्थापन n. hanging , suspending Cat.

स्थापन n. strengthening (of the limbs) , preservation or prolongation (of life) or a means of strengthening etc. Sus3r. Car.

स्थापन n. a means of stopping (the flow of blood) , styptic ib.

स्थापन n. storage (of grain) Kr2ishis.

स्थापन n. establishment or dialectical proof of a proposition Madhus.

स्थापन n. statement , definition Sa1h.

स्थापन n. a partic. process to which quicksilver is subjected Sarvad.

स्थापन n. = पुं-सवनL.

स्थापन n. fixing the thoughts , abstraction W.

स्थापन n. a dwelling , habitation ib.

"https://sa.wiktionary.org/w/index.php?title=स्थापन&oldid=505851" इत्यस्माद् प्रतिप्राप्तम्