स्थापनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापनम् क्ली, (स्था + णिच् + ल्युट् ।) रोपणम् । पुंसवनम् । इति मेदिनी ॥ समाधिः । इति विश्वः ॥ (पादादिपिण्डीकरणम् । इति श्रीधर- स्वामी ॥ यथा, भागवते । १० । ४४ । ५ । “उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि । परस्परं जिगीषन्तावपचक्रतुरात्सनः ॥”

"https://sa.wiktionary.org/w/index.php?title=स्थापनम्&oldid=179311" इत्यस्माद् प्रतिप्राप्तम्