स्थापना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापना, स्त्री, (स्था + णिच् + युच् + टाप् ।) स्थापनम् निवेशनम् । (यथा, महाभारते । १२ । २८१ । २४ । “स्थापना वै सुमहती त्वया देव प्रवर्त्तिता ॥” विचाराङ्गविशेषः । तद्यथा, -- “अथ स्थापना । स्थापना नाम तस्या एव प्रतिज्ञाया हेतुभिर्दृष्टान्तोपनयनिगमैः स्थापना पूर्व्वं हि प्रतिज्ञा पश्चात् स्थापना किंह्यप्रति- ज्ञातं स्थापयिष्यति यथा नित्यः पुरुष इति प्रतिज्ञा हेतुरकृतकत्वात् इति । दृष्टान्तः यथा, अकृतकमाकाशं तच्च नित्यम् । उपनयो यथा, चाकृतकमाकाशन्तथा पुरुषः । निगमनन्तस्मा- न्नित्यैति ।” इति चरके विमानस्थाने ८ अध्याये ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापना [sthāpanā], 1 Placing, fixing, founding, establishing.

Arranging, regulating (as a drama), stage-management.

A prologue of the drama; (see plays of Bhāsa).

Storing, keeping, preserving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापना f. the act of causing to stand firmly or fixing , supporting (as an attribute of the earth) MBh. Hcat.

स्थापना f. storing , keeping , preserving Campak.

स्थापना f. fixed order or regulation ib.

स्थापना f. establishing , establishment , dialectical proof (of a proposition) ib. Car. Sarvad.

स्थापना f. arranging , regulating or directing (as a drama etc. ) , stage-management(See. स्था-पक) W.

"https://sa.wiktionary.org/w/index.php?title=स्थापना&oldid=254032" इत्यस्माद् प्रतिप्राप्तम्