स्थापयित्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापयित्वा¦ Ind. Having placed, fixed, erected, &c. E. ष्ठा to stay, causal v., क्त्वा aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापयित्वा ind. having placed or fixed etc.

स्थापयित्वा ind. having put aside = " with the exception of "( acc. ) DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=स्थापयित्वा&oldid=254052" इत्यस्माद् प्रतिप्राप्तम्