स्थामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थामन् नपुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।1।6

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थामन्¦ न॰ स्थ--मनिन्।

१ सामर्थ्ये अमरः

२ बले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थामन्¦ n. (-म)
1. Strength, power, stamina.
2. Fixity, stability. E. ष्ठा to stand or stay, Una4di aff. मनिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थामन् [sthāman], n. [स्था-मनिन्]

Strength, power, stamina, as in the word अश्वत्थामन्, see the quotation from Mb. under अश्वत्थामन्.

The neighing of a horse; अश्वस्ये- वास्य यत्स्थाम नदतः प्रदिशो गतम् Mb.1.13.48.

Fixity, stability.

Station, seat, place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थामन् n. station , seat , place AV.

स्थामन् n. strength , power Ba1lar. Lalit. SaddhP.

स्थामन् n. the neighing of a horse MBh. i , 5116.

"https://sa.wiktionary.org/w/index.php?title=स्थामन्&oldid=254075" इत्यस्माद् प्रतिप्राप्तम्