स्थायी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थायी, [न्] पुं, (तिष्ठतीति । स्था + णिनिः ।) भावभेदः । यथा, -- “स्थायिसात्त्विकसञ्चारिप्रभेदैः स्याद्रतिः पुनः ॥” इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । २०५ -- २०७ । “अविरुद्धा विरुद्वा वा यं तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावःस्थायीति सम्मतः ॥ यदुक्तम् । स्रक्सूत्रवृत्त्या भावानामन्येषामनुगामुकः । न तिरोधीयते स्थायी तैरसौ पुष्यते परम् ॥ तद्भेदानाह । रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥ तत्र रतिर्मनोऽकूलेऽर्थे मनसः प्रवणायितम् । वागादिवैकृच्चेतोविकासो हास इष्यते ॥ इष्टनाशादिभिश्चेतो वैक्लव्यं शोकशब्दभाक् । प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते ॥ कार्य्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते । रौद्रशक्या तु जनितं चित्तवैक्लव्यदं भयम् ॥ दोषेक्षणादिभिर्गर्हा जुगुप्सा विषयोद्भवा । विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु ॥ विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः । शमो निरीहावस्थायामात्मविश्रामजं सुखम् ॥ यथा मालतीमाधवे रतिः । नटकमेलके हासः । रामायणे शोकः । महाभारते शमः । एवमन्ये ऽपि । एते हि एतेष्वन्तरा उत्पद्यमानैस्तैस्तै- र्विरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परि- पुष्टा एव स्वहृदयानुभवसिद्धाः ॥” * ॥) स्थिति- विशिष्टे, त्रि ॥ (तथा, महाभारते । ६ । ३ । २६ । “संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्थायी&oldid=179320" इत्यस्माद् प्रतिप्राप्तम्