स्थाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थालम्, क्ली, (तिष्ठत्यस्मिन् अन्नादिकमिति स्था + “स्थाचतिमृजेरिति ।” उणा ० १ । ११५ । इति आलच् ।) हेमादिकृतभोजनपात्रम् । थाल इति भाषा । इत्यमरः । ३ । ५ । ३२ ॥ स्थलति तिष्ठति अन्नादिकमत्र स्थालं स्थल ज स्थाने घञ् । इति भरतः ॥ (अस्थिविशेषः । यथा, याज्ञवल्क्यः । ३ । ८५ । “स्थालैः सह चतुःषष्टिर्द्दण्डा वै विंशतिर्नखाः ॥” “स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनि ।” इति तत्र मिताक्षरा ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाल¦ न॰ स्थलति तिष्ठत्यन्नाद्यत्र आधारे घञ्। (थाल)

१ अन्नपात्रभेदे।

२ पाकपात्रे (हां डि) स्त्री अमरःगौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाल¦ n. (-लं)
1. A caldron.
2. A plate or dish.
3. Any culinary utensil. f. (-ली)
1. An earthen pot or boiler.
2. A particular vessel [Page812-b+ 60] used in the preparation of SOMA.
3. The trumpet flower, (Bignonia suave olens.) E. ष्ठा to stand, Una4di aff. आलच्; or स्थल-घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थालम् [sthālam], [स्थलति तिष्ठत्यन्नाद्यत्र आधारे घञ्]

A plate or dish.

A cooking-pot, any culinary vessel; स्थालानां चषकाणां च भृङ्गाराणां च भूरिशः Śiva B.29.58.

The hollow of a tooth. -Comp. -पथ, -पथिक a. imported by land; P.V.1.77 Vārt. -रूपम् the form or representation of a pot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाल n. (fr. स्थल, of which it is also the वृद्धिform in comp. )any vessel or receptacle , plate , cup , bowl , dish , caldron , pot S3rS.

स्थाल n. any culinary utensil Ra1jat.

स्थाल n. the hollow of a tooth Ya1jn5.

स्थाल etc. See. p. 1262 , col. 1.

स्थाल etc. See. p. 1262 , col. 1.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाल न.
थाली (अवधी-थार), मा.श्रौ.सू. 6.2.5.15; द्रष्टव्य- ‘मधुस्थाल’, 7.1.3.33; बौ.श्रौ.सू. 9.1.1० (प्रवर्ग्यसम्भार); = स्थाली।

"https://sa.wiktionary.org/w/index.php?title=स्थाल&oldid=481056" इत्यस्माद् प्रतिप्राप्तम्